B 328-11 Jātakamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 328/11
Title: Jātakamañjarī
Dimensions: 22.7 x 10 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5898
Remarks:


Reel No. B 328-11 Inventory No. 26990

Title Jātakamañjarī

Author Nṛsiṃha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.7 x 10.0 cm

Folios 34

Lines per Folio 9

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5898

Manuscript Features

Text is continued in different hands from fol. 8r

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

mahāmeruprāṃtapravahadurujāṃbūbhavasarit

taṭāghātakrīḍāparimilitajāṃbū(2)nadarajaḥ ||

mukhaṃ yasyā dhatte dhavalaradakāṃtyā sa capalā

bakālpabhrabhrānti sa diśatu mameṣṭaṃ gaṇapatiḥ || 1 ||

(3) labdhvā dhātur varāṇi tribhuvanamahitaṃ devarāje purastāt

paścād enaṃ nijaṣṭapradam api sakalān druhyato (4) viṣṇubhaktān ||

pralhādaprāṇakarmapratikṛtisukṛto daityanāthasya vakṣaḥ

schitvā (!) lakṣmīsameto (5) nijajanahitakṛt pātu devo nṛsiṃhaḥ || 2 || (fol. 1v1–5)

End

yasya sthaṃ jātakaṃ yo vilikhati vibudho priṇaye(11)t taṃ samartho

viśvastaṃ śaśvadiṣṭaṃ bahukanadharābhūṣaṇair vāhanaiś ca ||

triṃśa(12)t tat sāmyaniskasvasadṛśam api vā prīṇayed yastu naivaṃ

tasyā‥sya [[pra]]kṛtyā kalu(13)ṣamati dyubho lobhinām ālikhet tat || (fol. 34r10–13)

Colophon

iti nirvāṇayogo nāma aṣṭādaśodhyāya (!) || ❖ || (fol. 34r13)

Microfilm Details

Reel No. B 328/11

Date of Filming 24-07-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r, 24v–25r, 31v–32r

Catalogued by MS

Date 07-05-2007

Bibliography